31, October 2025

रामायणस्य सङ्गीतांशाः

Author(s): Pareekshith B Vashishta

Authors Affiliations:

Research Scholar, Department of Music, KSGH Music and Performing Arts University, Mysuru, India

DOIs:10.2018/SS/202510015     |     Paper ID: SS202510015


Abstract
Keywords
Cite this Article/Paper as
References
सारः भारतीयसङ्गीतः प्राचीनः गहनश्च सङ्गीतस्यास्य मूलं सामवेदः तथा भारतस्य आदिकाव्यं रामायणमिति मन्यते वेदेष्वेव प्रौढरीत्या सङ्गीतमुपयुक्तः वेदानन्तरं गान्धर्वः मार्गश्च प्रसिद्धौ मार्गात् पूर्वम् आख्यागानमासीत् आख्या नाम रामायणमहाभारतौ काव्यगायनमपि प्राचीनतमा वर्तते रामायणे कुशीलवौ गायनरीत्या रामायणं कथयतः इति विवरणं वर्तते रावणस्तु सङ्गीतपण्डितः इति उल्लेखमपि लभ्यते लेखस्यास्य आश्यस्तु रामायणस्य सङ्गीतविचारविवेचनम्    
प्रमुखपदाः - रामायणम्, गानम्, वाद्यम्, मार्गः

Pareekshith B Vashishta (2025); रामायणस्य सङ्गीतांशाः, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  10,  Pp.89-91        Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:4 | No. of Views: 3