31, October 2025
रामायणस्य सङ्गीतांशाः
Author(s): Pareekshith B Vashishta
Authors Affiliations:
Research Scholar, Department of Music, KSGH Music and Performing Arts University, Mysuru, India
DOIs:10.2018/SS/202510015     |     Paper ID: SS202510015Abstract
Keywords
Cite this Article/Paper as
References
सारः भारतीयसङ्गीतः प्राचीनः गहनश्च । सङ्गीतस्यास्य मूलं सामवेदः । तथा भारतस्य आदिकाव्यं रामायणमिति मन्यते । वेदेष्वेव प्रौढरीत्या सङ्गीतमुपयुक्तः । वेदानन्तरं गान्धर्वः मार्गश्च प्रसिद्धौ । मार्गात् पूर्वम् आख्यागानमासीत् । आख्या नाम रामायणमहाभारतौ । काव्यगायनमपि प्राचीनतमा वर्तते । रामायणे कुशीलवौ गायनरीत्या रामायणं कथयतः इति विवरणं वर्तते । रावणस्तु सङ्गीतपण्डितः इति उल्लेखमपि लभ्यते । लेखस्यास्य आश्यस्तु रामायणस्य सङ्गीतविचारविवेचनम् ।
प्रमुखपदाः - रामायणम्, गानम्, वाद्यम्, मार्गः
Pareekshith B Vashishta (2025); रामायणस्य सङ्गीतांशाः, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences, ISSN(o): 2581-6241, Volume – 8, Issue – 10, Pp.89-91 Available on – https://shikshansanshodhan.researchculturesociety.org/
![SHIKSHAN SANSHODHAN [ ISSN(O): 2581-6241 ] Peer-Reviewed, Referred, Indexed Research Journal.](https://shikshansanshodhan.researchculturesociety.org/wp-content/uploads/SS-TITLE-HEADER.png)