लौकिकसंस्कृतसाहित्ये जातीयताबोध:
Author(s): Durbadal Mandal
Authors Affiliations:
Assistant Professor in Sanskrit, Sister Nibedita Government General Degree College for Girls,
Kolkata – 700027, West Bengal, India
Under West Bengal Education Service
DOIs:10.2018/SS/202508009     |     Paper ID: SS202508009सारांश : विभिन्नधर्माचार्यानां युगे युगेत्राविर्भावादियं इयं भूमि: सर्वजातीयानां “पुण्यभूमि” समाख्यां लव्धवती। आध्यात्मिकप्रेरणाया: पुण्यभूमौ भारतवषे॔ व्यास-वशिष्ठ-वाल्मीकि-गौतम-कणाद-कपिलादय: ऋषिमुख्या आविर्भूय मानवानां परमकल्याणाय विभिन्नोपायं प्रदर्शितवन्त:। देवतानां लीलाभूमौ अस्मिन् भारतवषे॔ सनातनधर्मावलम्बिनां सामाजिकव्यवहारे अद्यापि विवाहादिसंस्कारा: प्रचलिता: सन्ति। देवषि॔महषि॔साधकानामाविर्भावधन्ये भारतभूखण्डे संस्कृतशास्त्रदिष्ट्रंसंस्काराणां समुच्छेद: कदापि कल्पयितुं न शक्य:। जातीयतावादे संस्कृतसाहित्यस्यायमेव उपयोग: भारतीयैरनुभूयते।
Durbadal Mandal (2025)’; लौकिकसंस्कृतसाहित्ये जातीयताबोध:, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences, ISSN(o): 2581-6241, Volume – 8, Issue – 8., Pp.47-51. Available on – https://shikshansanshodhan.researchculturesociety.org/
![SHIKSHAN SANSHODHAN [ ISSN(O): 2581-6241 ] Peer-Reviewed, Referred, Indexed Research Journal.](https://shikshansanshodhan.researchculturesociety.org/wp-content/uploads/SS-TITLE-HEADER.png)