30, May 2025

न्यायोद्धरणी

Author(s): Satyanath Mathad

Authors Affiliations:

Student, Sanskrit Department, Nutan Vidyalaya, Kalaburagi, Karnataka, India

 

 

 

DOIs:10.2018/SS/202505021     |     Paper ID: SS202505021


Abstract
Keywords
Cite this Article/Paper as
References

शोधसार : - “न्यायबोधिनी” इति तर्कसंग्रहस्य लोकप्रियव्याख्या । अस्या: व्याख्याया: लेखकः गोवर्धनाचार्यः । गोवर्धनाचार्यः अस्याम् व्याख्यायाम्  स्वशोधित विचारान्  लिखितवान् ।  स न श्रद्धया पठितव्य: अस्वारस्यात् इत्यभिप्रायेण अहं एतादृश  शोध पत्रिकां रचितवान् । अस्मिन् लेखे हेत्वाभास –आश्रयासिद्धि- व्यतिरेक –परामर्श प्रकरण निरुक्तस्य खण्डनं क्रीयते । तद्धि उपाध्यायोक्तरीत्या शिरोमण्युक्तरीत्या गदाधरोक्तरीत्या वा समर्थ्यते  ।।

   
कूट शब्दा:- न्यायबोधिनी, तर्कसंग्रह,  हेत्वाभास ,आश्रयासिद्धि, व्यतिरेकपरामर्श 

Satyanath Mathad(2025); न्यायोद्धरणी, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  5.,  Pp.113-115.        Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:10 | No. of Views: 55