25, June 2025

स्त्रीप्रत्ययानाम् अनुबन्धविचारः।

Author(s): Dr. Thahira P.

Authors Affiliations:

Associate Professor, Department of Sanskrit,

Sree Neelakanta Govt. Sanskrit College, Pattambi,

Affiliated to University of Calicut, Palakkad, Kerala, India

DOIs:10.2018/SS/202506014     |     Paper ID: SS202506014


Abstract
Keywords
Cite this Article/Paper as
References
प्रत्ययत्वेन विधीयमानानां सनादीनां चतुश्शताधिकानां पदांशानां प्रत्ययसंज्ञासिद्ध्यर्थं पाणिनिना अष्टाध्याय्यां तृतीयाध्याये प्रथमपादे ‘प्रत्ययः’ (३-१-१) इति अधिकारसूत्रं कृतम्। पाणिनिकृतप्रत्ययेषु अन्यतमाः भवन्ति स्त्रीप्रत्ययाः। स्त्रीत्वद्योतकाः स्त्रीप्रत्ययाः। चाप् टाप् डाप् ङीन् ङीप् ङीष् ऊङ् इत्येतेषु स्त्रीप्रत्ययेषु चकार-पकार-टकार-डकार-ङकार-नकार-षकाराः-अनुबन्धाः। एतेषां स्त्रीप्रत्ययान्तर्गतानां सप्तवर्णानां अनुबन्धकत्वस्य प्रयोजनमत्र निरूप्यते।
स्त्रीप्रत्ययाः-चाप् –टाप्- डाप्- ङीन्- ङीप्- ङीष्- अनुबन्धाः- ङ्याप्प्रातिपदिकात् ।

Dr. Thahira P. (2025); स्त्रीप्रत्ययानाम् अनुबन्धविचारः।, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  6.,  Pp. 79-82       Available on –   https://shikshansanshodhan.researchculturesociety.org/

  1. भट्टोजिदीक्षितः,वैय्याकरणसिद्धान्तकौमुदी, चौखम्भा पब्लिकेशन्स, पि बि न॰ ११५॰, वाराणसी- २२१॰॰१, २॰१८. ऐ एस् बि एन्: ९७८-९३-८६७३५-७४-४.
  2. पतञ्जलिः,व्याकरणमहाभाष्यम्, चौखम्भा संस्कृतप्रतिष्ठान, ३८ यू ए जवाहर नगर, बंगलो रोड, दिल्ली११॰॰॰७, २॰१४. ऐ एस् बि एन् ९७८-८१-७॰८४-॰२६-॰(१)
  3. डाँ महेशचन्द्र, पाणिनीयव्याकरण में स्त्रीप्रत्ययार्थमीमांसा, चौखम्भा पब्लिशर्स, गोकुल भवन, के-३७/१॰९, वाराणसी- २२१॰॰१, २॰१७

Download Full Paper

Download PDF No. of Downloads:6 | No. of Views: 34