27, August 2025

लौकिकसंस्कृतसाहित्ये जातीयताबोध:

Author(s): Durbadal Mandal

Authors Affiliations:

Assistant Professor in Sanskrit, Sister Nibedita Government General Degree College for Girls,

Kolkata – 700027, West Bengal, India

Under West Bengal Education Service

DOIs:10.2018/SS/202508009     |     Paper ID: SS202508009


Abstract
Keywords
Cite this Article/Paper as
References

सारांश विभिन्नधर्माचार्यानां युगे युगेत्राविर्भावादियं इयं भूमि: सर्वजातीयानां “पुण्यभूमि” समाख्यां लव्धवती। आध्यात्मिकप्रेरणाया: पुण्यभूमौ भारतवषे॔ व्यास-वशिष्ठ-वाल्मीकि-गौतम-कणाद-कपिलादय: ऋषिमुख्या आविर्भूय मानवानां परमकल्याणाय  विभिन्नोपायं प्रदर्शितवन्त:। देवतानां लीलाभूमौ अस्मिन्  भारतवषे॔ सनातनधर्मावलम्बिनां सामाजिकव्यवहारे अद्यापि विवाहादिसंस्कारा: प्रचलिता: सन्ति। देवषि॔महषि॔साधकानामाविर्भावधन्ये भारतभूखण्डे संस्कृतशास्त्रदिष्ट्रंसंस्काराणां समुच्छेद: कदापि कल्पयितुं न शक्य:। जातीयतावादे संस्कृतसाहित्यस्यायमेव उपयोग: भारतीयैरनुभूयते।

   
शब्द कुंजी : आन्तर्जातीयतवादस्याविर्भाव: ;  जातीयताबो ध: ; वैदिकलौकिकसंस्कृतसाहित्य: ;  व्यास-वशिष्ठ-वाल्मीकि-गौतम-कणाद-कपिलादय: ;  भारतसंस्कृति: ; भारतीयजीवनस्येतिहास: । संस्कारसम्पन्नाचार: संस्कृतभाषा ;

Durbadal Mandal (2025)’; लौकिकसंस्कृतसाहित्ये जातीयताबोध:, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  8.,  Pp.47-51.        Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:4 | No. of Views: 20