न्यायोद्धरणी
Author(s): Satyanath Mathad
Authors Affiliations:
Student, Sanskrit Department, Nutan Vidyalaya, Kalaburagi, Karnataka, India
DOIs:10.2018/SS/202505021     |     Paper ID: SS202505021
शोधसार : - “न्यायबोधिनी” इति “तर्कसंग्रहस्य” लोकप्रियव्याख्या । अस्या: व्याख्याया: लेखकः गोवर्धनाचार्यः । गोवर्धनाचार्यः अस्याम् व्याख्यायाम् स्वशोधित विचारान् लिखितवान् । स न श्रद्धया पठितव्य: अस्वारस्यात् इत्यभिप्रायेण अहं एतादृश शोध पत्रिकां रचितवान् । अस्मिन् लेखे हेत्वाभास –आश्रयासिद्धि- व्यतिरेक –परामर्श प्रकरण निरुक्तस्य खण्डनं क्रीयते । तद्धि उपाध्यायोक्तरीत्या शिरोमण्युक्तरीत्या गदाधरोक्तरीत्या वा समर्थ्यते ।।
Satyanath Mathad(2025); न्यायोद्धरणी, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences, ISSN(o): 2581-6241, Volume – 8, Issue – 5., Pp.113-115. Available on – https://shikshansanshodhan.researchculturesociety.org/
![SHIKSHAN SANSHODHAN [ ISSN(O): 2581-6241 ] Peer-Reviewed, Referred, Indexed Research Journal.](https://shikshansanshodhan.researchculturesociety.org/wp-content/uploads/SS-TITLE-HEADER.png)