8, August 2025

चिन्तामणिविजयचम्पूकाव्ये गुणतत्वविवेचनम्

Author(s): 1. Dr. Gyanadipti Bala, 2. Dr. Sala Besra

Authors Affiliations:

1 Faculty of Arts, PG Department of Sanskrit, Sriram Chandra Bhanj Deo University, Baripada – 757003

2Assistant Professor of Sanskrit, Gangadhar Meher University, Sambalpur-768004

DOIs:10.2018/SS/202508003     |     Paper ID: SS202508003


Abstract
Keywords
Cite this Article/Paper as
References

शोधसारांश:-

चिन्तामणिविजयचम्पूकाव्यस्य विषयवस्तुदृष्ट्या अत्र ओजस्तथा माधुर्यगुणद्वयं परिलक्षते । काव्यमुत्तमं भवेदेतर्थम् आवश्यकं यत् तत्र गुणानां समुचित: प्रयोगः स्यात् । केचनगुणाः रीतौ आश्रिता: इति स्वीकुर्वन्ति, केचन रीति: गुणाश्रिता इति । गुणः शब्दार्थयोः धर्मः, रसस्य धर्मः वा । भरतादारभ्य पण्डितराजजगन्नाथपर्यन्तं सर्वे काव्यशास्त्रीयाचार्याः स्व स्व साहित्यशास्त्रीयग्रन्थेषु गुणतत्वस्य विस्तरेण विवेचनं कृतवन्तः ।

कूटशब्दा:- चिन्तामणिविजयचम्पूः, रस:, रीति:, गुण:, अलंकरः, माधुर्यगुणः, ओजगुणः

Dr. Gyanadipti Bala, Dr. Sala Besra (2025); चिन्तामणिविजयचम्पूकाव्ये गुणतत्वविवेचनम्,  Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  8.,  Pp.15-19.        Available on –   https://shikshansanshodhan.researchculturesociety.org/

संन्दर्भग्रन्थसूची

१. काव्यगुणो का शास्त्रीय विवेचन- डॉ. शोभाकान्तमिश्र, बिहारहिन्दीग्रन्थअकादमी, पटना, १९७२ ।

२. काव्यालंकारसूत्रवृत्ति:- केदारनाथ: शर्मा, चैखम्बाकृष्णदासअकादमी, वाराणासी।

३. काव्यप्रकाशः- आचार्यः श्रीशिवजी उपाध्याय: सम्पूर्णानन्दसंस्कृतविश्वविद्यालय:, वारणासी

४. काव्यप्रकाशः-डाँ.गजाननशास्त्रीमुसलगांवकरः, चैखम्बाकृष्णदासअकादमी, वाराणसी, २०१६।

५. चिन्तामणिविजयचम्पू:- शिवानन्दयतिः, प्रतिलिकर: पी. एन. राघवाचार्यन्, १९३९-४० ॥

६. चिन्तामणिविजयचम्पू:- शिवानन्दयतिः, प्रतिलिकर: पी. एन. राघवाचार्यन्, १९३९-४० ॥

७. चिन्तामणिविजयचम्पू:- शिवानन्दयतिः, प्रतिलिकर: पी. एन. राघवाचार्यन्, १९३९-४० ॥

८.ध्वन्यालोकः- आचार्य: जगन्नाथपाठक, चैखम्बाविद्याभवन, वाराणसी, पञ्चमसंस्करण १९९२ ।

९. ध्वन्यालोकः -डाँ. शिवप्रसादद्विवेदी, चैखम्बासुरभारतीप्रकाशन, वाराणसी, २०१३।

१०. भारतीय साहित्य का इतिहास- सुभद्रा झा, मोतीलालबनारसीदास, प्रथमसंस्करण, १९७८

११. भारतीय साहित्यशास्त्र कोश – डॉ. राजवंश सहाय ‘हीरा’ बिहारहिन्दीग्रन्थअकादमी, पाटना।

१२ . साहित्यदर्पण:-आचार्यः कृष्णमहोनशास्त्री, चौखम्बासंस्कृतसंस्थान, वारणासी, २०११।

१३. साहित्यदर्पण:- आचार्य: शेषराजशमरिग्मी, चैखम्बाकृष्णदासअकादमी, वाराणसी।

१४. साहित्यदर्पण: -डॉ. सत्यव्रतसिंहः, चैखम्बाविद्याभवन, वाराणसी, तुर्थसंस्करणम्, १९७६।


Download Full Paper

Download PDF No. of Downloads:9 | No. of Views: 29